Declension table of patākāsthānakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | patākāsthānakam | patākāsthānake | patākāsthānakāni |
Vocative | patākāsthānaka | patākāsthānake | patākāsthānakāni |
Accusative | patākāsthānakam | patākāsthānake | patākāsthānakāni |
Instrumental | patākāsthānakena | patākāsthānakābhyām | patākāsthānakaiḥ |
Dative | patākāsthānakāya | patākāsthānakābhyām | patākāsthānakebhyaḥ |
Ablative | patākāsthānakāt | patākāsthānakābhyām | patākāsthānakebhyaḥ |
Genitive | patākāsthānakasya | patākāsthānakayoḥ | patākāsthānakānām |
Locative | patākāsthānake | patākāsthānakayoḥ | patākāsthānakeṣu |