Declension table of ?patākādhvajamālin

Deva

MasculineSingularDualPlural
Nominativepatākādhvajamālī patākādhvajamālinau patākādhvajamālinaḥ
Vocativepatākādhvajamālin patākādhvajamālinau patākādhvajamālinaḥ
Accusativepatākādhvajamālinam patākādhvajamālinau patākādhvajamālinaḥ
Instrumentalpatākādhvajamālinā patākādhvajamālibhyām patākādhvajamālibhiḥ
Dativepatākādhvajamāline patākādhvajamālibhyām patākādhvajamālibhyaḥ
Ablativepatākādhvajamālinaḥ patākādhvajamālibhyām patākādhvajamālibhyaḥ
Genitivepatākādhvajamālinaḥ patākādhvajamālinoḥ patākādhvajamālinām
Locativepatākādhvajamālini patākādhvajamālinoḥ patākādhvajamāliṣu

Compound patākādhvajamāli -

Adverb -patākādhvajamāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria