Declension table of ?pataṅginī

Deva

FeminineSingularDualPlural
Nominativepataṅginī pataṅginyau pataṅginyaḥ
Vocativepataṅgini pataṅginyau pataṅginyaḥ
Accusativepataṅginīm pataṅginyau pataṅginīḥ
Instrumentalpataṅginyā pataṅginībhyām pataṅginībhiḥ
Dativepataṅginyai pataṅginībhyām pataṅginībhyaḥ
Ablativepataṅginyāḥ pataṅginībhyām pataṅginībhyaḥ
Genitivepataṅginyāḥ pataṅginyoḥ pataṅginīnām
Locativepataṅginyām pataṅginyoḥ pataṅginīṣu

Compound pataṅgini - pataṅginī -

Adverb -pataṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria