Declension table of ?pataṅgī

Deva

FeminineSingularDualPlural
Nominativepataṅgī pataṅgyau pataṅgyaḥ
Vocativepataṅgi pataṅgyau pataṅgyaḥ
Accusativepataṅgīm pataṅgyau pataṅgīḥ
Instrumentalpataṅgyā pataṅgībhyām pataṅgībhiḥ
Dativepataṅgyai pataṅgībhyām pataṅgībhyaḥ
Ablativepataṅgyāḥ pataṅgībhyām pataṅgībhyaḥ
Genitivepataṅgyāḥ pataṅgyoḥ pataṅgīnām
Locativepataṅgyām pataṅgyoḥ pataṅgīṣu

Compound pataṅgi - pataṅgī -

Adverb -pataṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria