Declension table of ?pataṅgavṛtti

Deva

MasculineSingularDualPlural
Nominativepataṅgavṛttiḥ pataṅgavṛttī pataṅgavṛttayaḥ
Vocativepataṅgavṛtte pataṅgavṛttī pataṅgavṛttayaḥ
Accusativepataṅgavṛttim pataṅgavṛttī pataṅgavṛttīn
Instrumentalpataṅgavṛttinā pataṅgavṛttibhyām pataṅgavṛttibhiḥ
Dativepataṅgavṛttaye pataṅgavṛttibhyām pataṅgavṛttibhyaḥ
Ablativepataṅgavṛtteḥ pataṅgavṛttibhyām pataṅgavṛttibhyaḥ
Genitivepataṅgavṛtteḥ pataṅgavṛttyoḥ pataṅgavṛttīnām
Locativepataṅgavṛttau pataṅgavṛttyoḥ pataṅgavṛttiṣu

Compound pataṅgavṛtti -

Adverb -pataṅgavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria