Declension table of ?pataṅgavṛtti

Deva

FeminineSingularDualPlural
Nominativepataṅgavṛttiḥ pataṅgavṛttī pataṅgavṛttayaḥ
Vocativepataṅgavṛtte pataṅgavṛttī pataṅgavṛttayaḥ
Accusativepataṅgavṛttim pataṅgavṛttī pataṅgavṛttīḥ
Instrumentalpataṅgavṛttyā pataṅgavṛttibhyām pataṅgavṛttibhiḥ
Dativepataṅgavṛttyai pataṅgavṛttaye pataṅgavṛttibhyām pataṅgavṛttibhyaḥ
Ablativepataṅgavṛttyāḥ pataṅgavṛtteḥ pataṅgavṛttibhyām pataṅgavṛttibhyaḥ
Genitivepataṅgavṛttyāḥ pataṅgavṛtteḥ pataṅgavṛttyoḥ pataṅgavṛttīnām
Locativepataṅgavṛttyām pataṅgavṛttau pataṅgavṛttyoḥ pataṅgavṛttiṣu

Compound pataṅgavṛtti -

Adverb -pataṅgavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria