Declension table of ?pataṅgatā

Deva

FeminineSingularDualPlural
Nominativepataṅgatā pataṅgate pataṅgatāḥ
Vocativepataṅgate pataṅgate pataṅgatāḥ
Accusativepataṅgatām pataṅgate pataṅgatāḥ
Instrumentalpataṅgatayā pataṅgatābhyām pataṅgatābhiḥ
Dativepataṅgatāyai pataṅgatābhyām pataṅgatābhyaḥ
Ablativepataṅgatāyāḥ pataṅgatābhyām pataṅgatābhyaḥ
Genitivepataṅgatāyāḥ pataṅgatayoḥ pataṅgatānām
Locativepataṅgatāyām pataṅgatayoḥ pataṅgatāsu

Adverb -pataṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria