Declension table of ?pataṅgakānta

Deva

MasculineSingularDualPlural
Nominativepataṅgakāntaḥ pataṅgakāntau pataṅgakāntāḥ
Vocativepataṅgakānta pataṅgakāntau pataṅgakāntāḥ
Accusativepataṅgakāntam pataṅgakāntau pataṅgakāntān
Instrumentalpataṅgakāntena pataṅgakāntābhyām pataṅgakāntaiḥ pataṅgakāntebhiḥ
Dativepataṅgakāntāya pataṅgakāntābhyām pataṅgakāntebhyaḥ
Ablativepataṅgakāntāt pataṅgakāntābhyām pataṅgakāntebhyaḥ
Genitivepataṅgakāntasya pataṅgakāntayoḥ pataṅgakāntānām
Locativepataṅgakānte pataṅgakāntayoḥ pataṅgakānteṣu

Compound pataṅgakānta -

Adverb -pataṅgakāntam -pataṅgakāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria