Declension table of ?pataṅgagrāma

Deva

MasculineSingularDualPlural
Nominativepataṅgagrāmaḥ pataṅgagrāmau pataṅgagrāmāḥ
Vocativepataṅgagrāma pataṅgagrāmau pataṅgagrāmāḥ
Accusativepataṅgagrāmam pataṅgagrāmau pataṅgagrāmān
Instrumentalpataṅgagrāmeṇa pataṅgagrāmābhyām pataṅgagrāmaiḥ pataṅgagrāmebhiḥ
Dativepataṅgagrāmāya pataṅgagrāmābhyām pataṅgagrāmebhyaḥ
Ablativepataṅgagrāmāt pataṅgagrāmābhyām pataṅgagrāmebhyaḥ
Genitivepataṅgagrāmasya pataṅgagrāmayoḥ pataṅgagrāmāṇām
Locativepataṅgagrāme pataṅgagrāmayoḥ pataṅgagrāmeṣu

Compound pataṅgagrāma -

Adverb -pataṅgagrāmam -pataṅgagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria