Declension table of ?pataṅgāśman

Deva

MasculineSingularDualPlural
Nominativepataṅgāśmā pataṅgāśmānau pataṅgāśmānaḥ
Vocativepataṅgāśman pataṅgāśmānau pataṅgāśmānaḥ
Accusativepataṅgāśmānam pataṅgāśmānau pataṅgāśmanaḥ
Instrumentalpataṅgāśmanā pataṅgāśmabhyām pataṅgāśmabhiḥ
Dativepataṅgāśmane pataṅgāśmabhyām pataṅgāśmabhyaḥ
Ablativepataṅgāśmanaḥ pataṅgāśmabhyām pataṅgāśmabhyaḥ
Genitivepataṅgāśmanaḥ pataṅgāśmanoḥ pataṅgāśmanām
Locativepataṅgāśmani pataṅgāśmanoḥ pataṅgāśmasu

Compound pataṅgāśma -

Adverb -pataṅgāśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria