Declension table of ?pastyāvatā

Deva

FeminineSingularDualPlural
Nominativepastyāvatā pastyāvate pastyāvatāḥ
Vocativepastyāvate pastyāvate pastyāvatāḥ
Accusativepastyāvatām pastyāvate pastyāvatāḥ
Instrumentalpastyāvatayā pastyāvatābhyām pastyāvatābhiḥ
Dativepastyāvatāyai pastyāvatābhyām pastyāvatābhyaḥ
Ablativepastyāvatāyāḥ pastyāvatābhyām pastyāvatābhyaḥ
Genitivepastyāvatāyāḥ pastyāvatayoḥ pastyāvatānām
Locativepastyāvatāyām pastyāvatayoḥ pastyāvatāsu

Adverb -pastyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria