Declension table of ?pastyāvat

Deva

NeuterSingularDualPlural
Nominativepastyāvat pastyāvantī pastyāvatī pastyāvanti
Vocativepastyāvat pastyāvantī pastyāvatī pastyāvanti
Accusativepastyāvat pastyāvantī pastyāvatī pastyāvanti
Instrumentalpastyāvatā pastyāvadbhyām pastyāvadbhiḥ
Dativepastyāvate pastyāvadbhyām pastyāvadbhyaḥ
Ablativepastyāvataḥ pastyāvadbhyām pastyāvadbhyaḥ
Genitivepastyāvataḥ pastyāvatoḥ pastyāvatām
Locativepastyāvati pastyāvatoḥ pastyāvatsu

Adverb -pastyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria