Declension table of ?pastyāvat

Deva

MasculineSingularDualPlural
Nominativepastyāvān pastyāvantau pastyāvantaḥ
Vocativepastyāvan pastyāvantau pastyāvantaḥ
Accusativepastyāvantam pastyāvantau pastyāvataḥ
Instrumentalpastyāvatā pastyāvadbhyām pastyāvadbhiḥ
Dativepastyāvate pastyāvadbhyām pastyāvadbhyaḥ
Ablativepastyāvataḥ pastyāvadbhyām pastyāvadbhyaḥ
Genitivepastyāvataḥ pastyāvatoḥ pastyāvatām
Locativepastyāvati pastyāvatoḥ pastyāvatsu

Compound pastyāvat -

Adverb -pastyāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria