Declension table of ?parśūmat

Deva

NeuterSingularDualPlural
Nominativeparśūmat parśūmantī parśūmatī parśūmanti
Vocativeparśūmat parśūmantī parśūmatī parśūmanti
Accusativeparśūmat parśūmantī parśūmatī parśūmanti
Instrumentalparśūmatā parśūmadbhyām parśūmadbhiḥ
Dativeparśūmate parśūmadbhyām parśūmadbhyaḥ
Ablativeparśūmataḥ parśūmadbhyām parśūmadbhyaḥ
Genitiveparśūmataḥ parśūmatoḥ parśūmatām
Locativeparśūmati parśūmatoḥ parśūmatsu

Adverb -parśūmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria