Declension table of ?parśūmat

Deva

MasculineSingularDualPlural
Nominativeparśūmān parśūmantau parśūmantaḥ
Vocativeparśūman parśūmantau parśūmantaḥ
Accusativeparśūmantam parśūmantau parśūmataḥ
Instrumentalparśūmatā parśūmadbhyām parśūmadbhiḥ
Dativeparśūmate parśūmadbhyām parśūmadbhyaḥ
Ablativeparśūmataḥ parśūmadbhyām parśūmadbhyaḥ
Genitiveparśūmataḥ parśūmatoḥ parśūmatām
Locativeparśūmati parśūmatoḥ parśūmatsu

Compound parśūmat -

Adverb -parśūmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria