Declension table of ?parśūla

Deva

NeuterSingularDualPlural
Nominativeparśūlam parśūle parśūlāni
Vocativeparśūla parśūle parśūlāni
Accusativeparśūlam parśūle parśūlāni
Instrumentalparśūlena parśūlābhyām parśūlaiḥ
Dativeparśūlāya parśūlābhyām parśūlebhyaḥ
Ablativeparśūlāt parśūlābhyām parśūlebhyaḥ
Genitiveparśūlasya parśūlayoḥ parśūlānām
Locativeparśūle parśūlayoḥ parśūleṣu

Compound parśūla -

Adverb -parśūlam -parśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria