Declension table of ?parśurāma

Deva

MasculineSingularDualPlural
Nominativeparśurāmaḥ parśurāmau parśurāmāḥ
Vocativeparśurāma parśurāmau parśurāmāḥ
Accusativeparśurāmam parśurāmau parśurāmān
Instrumentalparśurāmeṇa parśurāmābhyām parśurāmaiḥ parśurāmebhiḥ
Dativeparśurāmāya parśurāmābhyām parśurāmebhyaḥ
Ablativeparśurāmāt parśurāmābhyām parśurāmebhyaḥ
Genitiveparśurāmasya parśurāmayoḥ parśurāmāṇām
Locativeparśurāme parśurāmayoḥ parśurāmeṣu

Compound parśurāma -

Adverb -parśurāmam -parśurāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria