Declension table of ?parśupāṇi

Deva

MasculineSingularDualPlural
Nominativeparśupāṇiḥ parśupāṇī parśupāṇayaḥ
Vocativeparśupāṇe parśupāṇī parśupāṇayaḥ
Accusativeparśupāṇim parśupāṇī parśupāṇīn
Instrumentalparśupāṇinā parśupāṇibhyām parśupāṇibhiḥ
Dativeparśupāṇaye parśupāṇibhyām parśupāṇibhyaḥ
Ablativeparśupāṇeḥ parśupāṇibhyām parśupāṇibhyaḥ
Genitiveparśupāṇeḥ parśupāṇyoḥ parśupāṇīnām
Locativeparśupāṇau parśupāṇyoḥ parśupāṇiṣu

Compound parśupāṇi -

Adverb -parśupāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria