Declension table of ?parśukā

Deva

FeminineSingularDualPlural
Nominativeparśukā parśuke parśukāḥ
Vocativeparśuke parśuke parśukāḥ
Accusativeparśukām parśuke parśukāḥ
Instrumentalparśukayā parśukābhyām parśukābhiḥ
Dativeparśukāyai parśukābhyām parśukābhyaḥ
Ablativeparśukāyāḥ parśukābhyām parśukābhyaḥ
Genitiveparśukāyāḥ parśukayoḥ parśukānām
Locativeparśukāyām parśukayoḥ parśukāsu

Adverb -parśukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria