Declension table of ?paryūhana

Deva

NeuterSingularDualPlural
Nominativeparyūhanam paryūhane paryūhanāni
Vocativeparyūhana paryūhane paryūhanāni
Accusativeparyūhanam paryūhane paryūhanāni
Instrumentalparyūhanena paryūhanābhyām paryūhanaiḥ
Dativeparyūhanāya paryūhanābhyām paryūhanebhyaḥ
Ablativeparyūhanāt paryūhanābhyām paryūhanebhyaḥ
Genitiveparyūhanasya paryūhanayoḥ paryūhanānām
Locativeparyūhane paryūhanayoḥ paryūhaneṣu

Compound paryūhana -

Adverb -paryūhanam -paryūhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria