Declension table of ?paryutthāna

Deva

NeuterSingularDualPlural
Nominativeparyutthānam paryutthāne paryutthānāni
Vocativeparyutthāna paryutthāne paryutthānāni
Accusativeparyutthānam paryutthāne paryutthānāni
Instrumentalparyutthānena paryutthānābhyām paryutthānaiḥ
Dativeparyutthānāya paryutthānābhyām paryutthānebhyaḥ
Ablativeparyutthānāt paryutthānābhyām paryutthānebhyaḥ
Genitiveparyutthānasya paryutthānayoḥ paryutthānānām
Locativeparyutthāne paryutthānayoḥ paryutthāneṣu

Compound paryutthāna -

Adverb -paryutthānam -paryutthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria