Declension table of paryutsuka

Deva

MasculineSingularDualPlural
Nominativeparyutsukaḥ paryutsukau paryutsukāḥ
Vocativeparyutsuka paryutsukau paryutsukāḥ
Accusativeparyutsukam paryutsukau paryutsukān
Instrumentalparyutsukena paryutsukābhyām paryutsukaiḥ paryutsukebhiḥ
Dativeparyutsukāya paryutsukābhyām paryutsukebhyaḥ
Ablativeparyutsukāt paryutsukābhyām paryutsukebhyaḥ
Genitiveparyutsukasya paryutsukayoḥ paryutsukānām
Locativeparyutsuke paryutsukayoḥ paryutsukeṣu

Compound paryutsuka -

Adverb -paryutsukam -paryutsukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria