Declension table of ?paryuta

Deva

NeuterSingularDualPlural
Nominativeparyutam paryute paryutāni
Vocativeparyuta paryute paryutāni
Accusativeparyutam paryute paryutāni
Instrumentalparyutena paryutābhyām paryutaiḥ
Dativeparyutāya paryutābhyām paryutebhyaḥ
Ablativeparyutāt paryutābhyām paryutebhyaḥ
Genitiveparyutasya paryutayoḥ paryutānām
Locativeparyute paryutayoḥ paryuteṣu

Compound paryuta -

Adverb -paryutam -paryutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria