Declension table of ?paryuptā

Deva

FeminineSingularDualPlural
Nominativeparyuptā paryupte paryuptāḥ
Vocativeparyupte paryupte paryuptāḥ
Accusativeparyuptām paryupte paryuptāḥ
Instrumentalparyuptayā paryuptābhyām paryuptābhiḥ
Dativeparyuptāyai paryuptābhyām paryuptābhyaḥ
Ablativeparyuptāyāḥ paryuptābhyām paryuptābhyaḥ
Genitiveparyuptāyāḥ paryuptayoḥ paryuptānām
Locativeparyuptāyām paryuptayoḥ paryuptāsu

Adverb -paryuptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria