Declension table of ?paryupta

Deva

NeuterSingularDualPlural
Nominativeparyuptam paryupte paryuptāni
Vocativeparyupta paryupte paryuptāni
Accusativeparyuptam paryupte paryuptāni
Instrumentalparyuptena paryuptābhyām paryuptaiḥ
Dativeparyuptāya paryuptābhyām paryuptebhyaḥ
Ablativeparyuptāt paryuptābhyām paryuptebhyaḥ
Genitiveparyuptasya paryuptayoḥ paryuptānām
Locativeparyupte paryuptayoḥ paryupteṣu

Compound paryupta -

Adverb -paryuptam -paryuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria