Declension table of ?paryupta

Deva

MasculineSingularDualPlural
Nominativeparyuptaḥ paryuptau paryuptāḥ
Vocativeparyupta paryuptau paryuptāḥ
Accusativeparyuptam paryuptau paryuptān
Instrumentalparyuptena paryuptābhyām paryuptaiḥ paryuptebhiḥ
Dativeparyuptāya paryuptābhyām paryuptebhyaḥ
Ablativeparyuptāt paryuptābhyām paryuptebhyaḥ
Genitiveparyuptasya paryuptayoḥ paryuptānām
Locativeparyupte paryuptayoḥ paryupteṣu

Compound paryupta -

Adverb -paryuptam -paryuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria