Declension table of ?paryupaveśana

Deva

NeuterSingularDualPlural
Nominativeparyupaveśanam paryupaveśane paryupaveśanāni
Vocativeparyupaveśana paryupaveśane paryupaveśanāni
Accusativeparyupaveśanam paryupaveśane paryupaveśanāni
Instrumentalparyupaveśanena paryupaveśanābhyām paryupaveśanaiḥ
Dativeparyupaveśanāya paryupaveśanābhyām paryupaveśanebhyaḥ
Ablativeparyupaveśanāt paryupaveśanābhyām paryupaveśanebhyaḥ
Genitiveparyupaveśanasya paryupaveśanayoḥ paryupaveśanānām
Locativeparyupaveśane paryupaveśanayoḥ paryupaveśaneṣu

Compound paryupaveśana -

Adverb -paryupaveśanam -paryupaveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria