Declension table of ?paryupasthāpaka

Deva

NeuterSingularDualPlural
Nominativeparyupasthāpakam paryupasthāpake paryupasthāpakāni
Vocativeparyupasthāpaka paryupasthāpake paryupasthāpakāni
Accusativeparyupasthāpakam paryupasthāpake paryupasthāpakāni
Instrumentalparyupasthāpakena paryupasthāpakābhyām paryupasthāpakaiḥ
Dativeparyupasthāpakāya paryupasthāpakābhyām paryupasthāpakebhyaḥ
Ablativeparyupasthāpakāt paryupasthāpakābhyām paryupasthāpakebhyaḥ
Genitiveparyupasthāpakasya paryupasthāpakayoḥ paryupasthāpakānām
Locativeparyupasthāpake paryupasthāpakayoḥ paryupasthāpakeṣu

Compound paryupasthāpaka -

Adverb -paryupasthāpakam -paryupasthāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria