Declension table of ?paryupasthāna

Deva

NeuterSingularDualPlural
Nominativeparyupasthānam paryupasthāne paryupasthānāni
Vocativeparyupasthāna paryupasthāne paryupasthānāni
Accusativeparyupasthānam paryupasthāne paryupasthānāni
Instrumentalparyupasthānena paryupasthānābhyām paryupasthānaiḥ
Dativeparyupasthānāya paryupasthānābhyām paryupasthānebhyaḥ
Ablativeparyupasthānāt paryupasthānābhyām paryupasthānebhyaḥ
Genitiveparyupasthānasya paryupasthānayoḥ paryupasthānānām
Locativeparyupasthāne paryupasthānayoḥ paryupasthāneṣu

Compound paryupasthāna -

Adverb -paryupasthānam -paryupasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria