Declension table of ?paryupāvṛttā

Deva

FeminineSingularDualPlural
Nominativeparyupāvṛttā paryupāvṛtte paryupāvṛttāḥ
Vocativeparyupāvṛtte paryupāvṛtte paryupāvṛttāḥ
Accusativeparyupāvṛttām paryupāvṛtte paryupāvṛttāḥ
Instrumentalparyupāvṛttayā paryupāvṛttābhyām paryupāvṛttābhiḥ
Dativeparyupāvṛttāyai paryupāvṛttābhyām paryupāvṛttābhyaḥ
Ablativeparyupāvṛttāyāḥ paryupāvṛttābhyām paryupāvṛttābhyaḥ
Genitiveparyupāvṛttāyāḥ paryupāvṛttayoḥ paryupāvṛttānām
Locativeparyupāvṛttāyām paryupāvṛttayoḥ paryupāvṛttāsu

Adverb -paryupāvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria