Declension table of ?paryupāvṛtta

Deva

NeuterSingularDualPlural
Nominativeparyupāvṛttam paryupāvṛtte paryupāvṛttāni
Vocativeparyupāvṛtta paryupāvṛtte paryupāvṛttāni
Accusativeparyupāvṛttam paryupāvṛtte paryupāvṛttāni
Instrumentalparyupāvṛttena paryupāvṛttābhyām paryupāvṛttaiḥ
Dativeparyupāvṛttāya paryupāvṛttābhyām paryupāvṛttebhyaḥ
Ablativeparyupāvṛttāt paryupāvṛttābhyām paryupāvṛttebhyaḥ
Genitiveparyupāvṛttasya paryupāvṛttayoḥ paryupāvṛttānām
Locativeparyupāvṛtte paryupāvṛttayoḥ paryupāvṛtteṣu

Compound paryupāvṛtta -

Adverb -paryupāvṛttam -paryupāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria