Declension table of ?paryupāsyā

Deva

FeminineSingularDualPlural
Nominativeparyupāsyā paryupāsye paryupāsyāḥ
Vocativeparyupāsye paryupāsye paryupāsyāḥ
Accusativeparyupāsyām paryupāsye paryupāsyāḥ
Instrumentalparyupāsyayā paryupāsyābhyām paryupāsyābhiḥ
Dativeparyupāsyāyai paryupāsyābhyām paryupāsyābhyaḥ
Ablativeparyupāsyāyāḥ paryupāsyābhyām paryupāsyābhyaḥ
Genitiveparyupāsyāyāḥ paryupāsyayoḥ paryupāsyānām
Locativeparyupāsyāyām paryupāsyayoḥ paryupāsyāsu

Adverb -paryupāsyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria