Declension table of ?paryupāsya

Deva

NeuterSingularDualPlural
Nominativeparyupāsyam paryupāsye paryupāsyāni
Vocativeparyupāsya paryupāsye paryupāsyāni
Accusativeparyupāsyam paryupāsye paryupāsyāni
Instrumentalparyupāsyena paryupāsyābhyām paryupāsyaiḥ
Dativeparyupāsyāya paryupāsyābhyām paryupāsyebhyaḥ
Ablativeparyupāsyāt paryupāsyābhyām paryupāsyebhyaḥ
Genitiveparyupāsyasya paryupāsyayoḥ paryupāsyānām
Locativeparyupāsye paryupāsyayoḥ paryupāsyeṣu

Compound paryupāsya -

Adverb -paryupāsyam -paryupāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria