Declension table of ?paryupāsya

Deva

MasculineSingularDualPlural
Nominativeparyupāsyaḥ paryupāsyau paryupāsyāḥ
Vocativeparyupāsya paryupāsyau paryupāsyāḥ
Accusativeparyupāsyam paryupāsyau paryupāsyān
Instrumentalparyupāsyena paryupāsyābhyām paryupāsyaiḥ paryupāsyebhiḥ
Dativeparyupāsyāya paryupāsyābhyām paryupāsyebhyaḥ
Ablativeparyupāsyāt paryupāsyābhyām paryupāsyebhyaḥ
Genitiveparyupāsyasya paryupāsyayoḥ paryupāsyānām
Locativeparyupāsye paryupāsyayoḥ paryupāsyeṣu

Compound paryupāsya -

Adverb -paryupāsyam -paryupāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria