Declension table of ?paryupāsitṛ

Deva

MasculineSingularDualPlural
Nominativeparyupāsitā paryupāsitārau paryupāsitāraḥ
Vocativeparyupāsitaḥ paryupāsitārau paryupāsitāraḥ
Accusativeparyupāsitāram paryupāsitārau paryupāsitṝn
Instrumentalparyupāsitrā paryupāsitṛbhyām paryupāsitṛbhiḥ
Dativeparyupāsitre paryupāsitṛbhyām paryupāsitṛbhyaḥ
Ablativeparyupāsituḥ paryupāsitṛbhyām paryupāsitṛbhyaḥ
Genitiveparyupāsituḥ paryupāsitroḥ paryupāsitṝṇām
Locativeparyupāsitari paryupāsitroḥ paryupāsitṛṣu

Compound paryupāsitṛ -

Adverb -paryupāsitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria