Declension table of ?paryupāsakā

Deva

FeminineSingularDualPlural
Nominativeparyupāsakā paryupāsake paryupāsakāḥ
Vocativeparyupāsake paryupāsake paryupāsakāḥ
Accusativeparyupāsakām paryupāsake paryupāsakāḥ
Instrumentalparyupāsakayā paryupāsakābhyām paryupāsakābhiḥ
Dativeparyupāsakāyai paryupāsakābhyām paryupāsakābhyaḥ
Ablativeparyupāsakāyāḥ paryupāsakābhyām paryupāsakābhyaḥ
Genitiveparyupāsakāyāḥ paryupāsakayoḥ paryupāsakānām
Locativeparyupāsakāyām paryupāsakayoḥ paryupāsakāsu

Adverb -paryupāsakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria