Declension table of ?paryupāsaka

Deva

NeuterSingularDualPlural
Nominativeparyupāsakam paryupāsake paryupāsakāni
Vocativeparyupāsaka paryupāsake paryupāsakāni
Accusativeparyupāsakam paryupāsake paryupāsakāni
Instrumentalparyupāsakena paryupāsakābhyām paryupāsakaiḥ
Dativeparyupāsakāya paryupāsakābhyām paryupāsakebhyaḥ
Ablativeparyupāsakāt paryupāsakābhyām paryupāsakebhyaḥ
Genitiveparyupāsakasya paryupāsakayoḥ paryupāsakānām
Locativeparyupāsake paryupāsakayoḥ paryupāsakeṣu

Compound paryupāsaka -

Adverb -paryupāsakam -paryupāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria