Declension table of ?paryupāgatā

Deva

FeminineSingularDualPlural
Nominativeparyupāgatā paryupāgate paryupāgatāḥ
Vocativeparyupāgate paryupāgate paryupāgatāḥ
Accusativeparyupāgatām paryupāgate paryupāgatāḥ
Instrumentalparyupāgatayā paryupāgatābhyām paryupāgatābhiḥ
Dativeparyupāgatāyai paryupāgatābhyām paryupāgatābhyaḥ
Ablativeparyupāgatāyāḥ paryupāgatābhyām paryupāgatābhyaḥ
Genitiveparyupāgatāyāḥ paryupāgatayoḥ paryupāgatānām
Locativeparyupāgatāyām paryupāgatayoḥ paryupāgatāsu

Adverb -paryupāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria