Declension table of ?paryupāgata

Deva

NeuterSingularDualPlural
Nominativeparyupāgatam paryupāgate paryupāgatāni
Vocativeparyupāgata paryupāgate paryupāgatāni
Accusativeparyupāgatam paryupāgate paryupāgatāni
Instrumentalparyupāgatena paryupāgatābhyām paryupāgataiḥ
Dativeparyupāgatāya paryupāgatābhyām paryupāgatebhyaḥ
Ablativeparyupāgatāt paryupāgatābhyām paryupāgatebhyaḥ
Genitiveparyupāgatasya paryupāgatayoḥ paryupāgatānām
Locativeparyupāgate paryupāgatayoḥ paryupāgateṣu

Compound paryupāgata -

Adverb -paryupāgatam -paryupāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria