Declension table of ?paryupāgata

Deva

MasculineSingularDualPlural
Nominativeparyupāgataḥ paryupāgatau paryupāgatāḥ
Vocativeparyupāgata paryupāgatau paryupāgatāḥ
Accusativeparyupāgatam paryupāgatau paryupāgatān
Instrumentalparyupāgatena paryupāgatābhyām paryupāgataiḥ paryupāgatebhiḥ
Dativeparyupāgatāya paryupāgatābhyām paryupāgatebhyaḥ
Ablativeparyupāgatāt paryupāgatābhyām paryupāgatebhyaḥ
Genitiveparyupāgatasya paryupāgatayoḥ paryupāgatānām
Locativeparyupāgate paryupāgatayoḥ paryupāgateṣu

Compound paryupāgata -

Adverb -paryupāgatam -paryupāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria