Declension table of ?paryukṣaṇī

Deva

FeminineSingularDualPlural
Nominativeparyukṣaṇī paryukṣaṇyau paryukṣaṇyaḥ
Vocativeparyukṣaṇi paryukṣaṇyau paryukṣaṇyaḥ
Accusativeparyukṣaṇīm paryukṣaṇyau paryukṣaṇīḥ
Instrumentalparyukṣaṇyā paryukṣaṇībhyām paryukṣaṇībhiḥ
Dativeparyukṣaṇyai paryukṣaṇībhyām paryukṣaṇībhyaḥ
Ablativeparyukṣaṇyāḥ paryukṣaṇībhyām paryukṣaṇībhyaḥ
Genitiveparyukṣaṇyāḥ paryukṣaṇyoḥ paryukṣaṇīnām
Locativeparyukṣaṇyām paryukṣaṇyoḥ paryukṣaṇīṣu

Compound paryukṣaṇi - paryukṣaṇī -

Adverb -paryukṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria