Declension table of ?paryukṣaṇa

Deva

NeuterSingularDualPlural
Nominativeparyukṣaṇam paryukṣaṇe paryukṣaṇāni
Vocativeparyukṣaṇa paryukṣaṇe paryukṣaṇāni
Accusativeparyukṣaṇam paryukṣaṇe paryukṣaṇāni
Instrumentalparyukṣaṇena paryukṣaṇābhyām paryukṣaṇaiḥ
Dativeparyukṣaṇāya paryukṣaṇābhyām paryukṣaṇebhyaḥ
Ablativeparyukṣaṇāt paryukṣaṇābhyām paryukṣaṇebhyaḥ
Genitiveparyukṣaṇasya paryukṣaṇayoḥ paryukṣaṇānām
Locativeparyukṣaṇe paryukṣaṇayoḥ paryukṣaṇeṣu

Compound paryukṣaṇa -

Adverb -paryukṣaṇam -paryukṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria