Declension table of ?paryuditā

Deva

FeminineSingularDualPlural
Nominativeparyuditā paryudite paryuditāḥ
Vocativeparyudite paryudite paryuditāḥ
Accusativeparyuditām paryudite paryuditāḥ
Instrumentalparyuditayā paryuditābhyām paryuditābhiḥ
Dativeparyuditāyai paryuditābhyām paryuditābhyaḥ
Ablativeparyuditāyāḥ paryuditābhyām paryuditābhyaḥ
Genitiveparyuditāyāḥ paryuditayoḥ paryuditānām
Locativeparyuditāyām paryuditayoḥ paryuditāsu

Adverb -paryuditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria