Declension table of ?paryudita

Deva

MasculineSingularDualPlural
Nominativeparyuditaḥ paryuditau paryuditāḥ
Vocativeparyudita paryuditau paryuditāḥ
Accusativeparyuditam paryuditau paryuditān
Instrumentalparyuditena paryuditābhyām paryuditaiḥ paryuditebhiḥ
Dativeparyuditāya paryuditābhyām paryuditebhyaḥ
Ablativeparyuditāt paryuditābhyām paryuditebhyaḥ
Genitiveparyuditasya paryuditayoḥ paryuditānām
Locativeparyudite paryuditayoḥ paryuditeṣu

Compound paryudita -

Adverb -paryuditam -paryuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria