Declension table of ?paryudbhṛta

Deva

MasculineSingularDualPlural
Nominativeparyudbhṛtaḥ paryudbhṛtau paryudbhṛtāḥ
Vocativeparyudbhṛta paryudbhṛtau paryudbhṛtāḥ
Accusativeparyudbhṛtam paryudbhṛtau paryudbhṛtān
Instrumentalparyudbhṛtena paryudbhṛtābhyām paryudbhṛtaiḥ paryudbhṛtebhiḥ
Dativeparyudbhṛtāya paryudbhṛtābhyām paryudbhṛtebhyaḥ
Ablativeparyudbhṛtāt paryudbhṛtābhyām paryudbhṛtebhyaḥ
Genitiveparyudbhṛtasya paryudbhṛtayoḥ paryudbhṛtānām
Locativeparyudbhṛte paryudbhṛtayoḥ paryudbhṛteṣu

Compound paryudbhṛta -

Adverb -paryudbhṛtam -paryudbhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria