Declension table of ?paryudastatva

Deva

NeuterSingularDualPlural
Nominativeparyudastatvam paryudastatve paryudastatvāni
Vocativeparyudastatva paryudastatve paryudastatvāni
Accusativeparyudastatvam paryudastatve paryudastatvāni
Instrumentalparyudastatvena paryudastatvābhyām paryudastatvaiḥ
Dativeparyudastatvāya paryudastatvābhyām paryudastatvebhyaḥ
Ablativeparyudastatvāt paryudastatvābhyām paryudastatvebhyaḥ
Genitiveparyudastatvasya paryudastatvayoḥ paryudastatvānām
Locativeparyudastatve paryudastatvayoḥ paryudastatveṣu

Compound paryudastatva -

Adverb -paryudastatvam -paryudastatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria