Declension table of ?paryuṣitavya

Deva

NeuterSingularDualPlural
Nominativeparyuṣitavyam paryuṣitavye paryuṣitavyāni
Vocativeparyuṣitavya paryuṣitavye paryuṣitavyāni
Accusativeparyuṣitavyam paryuṣitavye paryuṣitavyāni
Instrumentalparyuṣitavyena paryuṣitavyābhyām paryuṣitavyaiḥ
Dativeparyuṣitavyāya paryuṣitavyābhyām paryuṣitavyebhyaḥ
Ablativeparyuṣitavyāt paryuṣitavyābhyām paryuṣitavyebhyaḥ
Genitiveparyuṣitavyasya paryuṣitavyayoḥ paryuṣitavyānām
Locativeparyuṣitavye paryuṣitavyayoḥ paryuṣitavyeṣu

Compound paryuṣitavya -

Adverb -paryuṣitavyam -paryuṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria