Declension table of ?paryuṣitabhojin

Deva

MasculineSingularDualPlural
Nominativeparyuṣitabhojī paryuṣitabhojinau paryuṣitabhojinaḥ
Vocativeparyuṣitabhojin paryuṣitabhojinau paryuṣitabhojinaḥ
Accusativeparyuṣitabhojinam paryuṣitabhojinau paryuṣitabhojinaḥ
Instrumentalparyuṣitabhojinā paryuṣitabhojibhyām paryuṣitabhojibhiḥ
Dativeparyuṣitabhojine paryuṣitabhojibhyām paryuṣitabhojibhyaḥ
Ablativeparyuṣitabhojinaḥ paryuṣitabhojibhyām paryuṣitabhojibhyaḥ
Genitiveparyuṣitabhojinaḥ paryuṣitabhojinoḥ paryuṣitabhojinām
Locativeparyuṣitabhojini paryuṣitabhojinoḥ paryuṣitabhojiṣu

Compound paryuṣitabhoji -

Adverb -paryuṣitabhoji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria