Declension table of ?paryeṣaṇa

Deva

NeuterSingularDualPlural
Nominativeparyeṣaṇam paryeṣaṇe paryeṣaṇāni
Vocativeparyeṣaṇa paryeṣaṇe paryeṣaṇāni
Accusativeparyeṣaṇam paryeṣaṇe paryeṣaṇāni
Instrumentalparyeṣaṇena paryeṣaṇābhyām paryeṣaṇaiḥ
Dativeparyeṣaṇāya paryeṣaṇābhyām paryeṣaṇebhyaḥ
Ablativeparyeṣaṇāt paryeṣaṇābhyām paryeṣaṇebhyaḥ
Genitiveparyeṣaṇasya paryeṣaṇayoḥ paryeṣaṇānām
Locativeparyeṣaṇe paryeṣaṇayoḥ paryeṣaṇeṣu

Compound paryeṣaṇa -

Adverb -paryeṣaṇam -paryeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria