Declension table of ?paryeṣṭi

Deva

FeminineSingularDualPlural
Nominativeparyeṣṭiḥ paryeṣṭī paryeṣṭayaḥ
Vocativeparyeṣṭe paryeṣṭī paryeṣṭayaḥ
Accusativeparyeṣṭim paryeṣṭī paryeṣṭīḥ
Instrumentalparyeṣṭyā paryeṣṭibhyām paryeṣṭibhiḥ
Dativeparyeṣṭyai paryeṣṭaye paryeṣṭibhyām paryeṣṭibhyaḥ
Ablativeparyeṣṭyāḥ paryeṣṭeḥ paryeṣṭibhyām paryeṣṭibhyaḥ
Genitiveparyeṣṭyāḥ paryeṣṭeḥ paryeṣṭyoḥ paryeṣṭīnām
Locativeparyeṣṭyām paryeṣṭau paryeṣṭyoḥ paryeṣṭiṣu

Compound paryeṣṭi -

Adverb -paryeṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria